वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣢ क꣣वि꣢र्दे꣣व꣡वी꣢त꣣ये꣢ऽव्या꣣ वा꣡रे꣢भिरव्यत । सा꣣ह्वा꣡न्विश्वा꣢꣯ अ꣣भि꣡ स्पृधः꣢꣯ ॥९६८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र कविर्देववीतयेऽव्या वारेभिरव्यत । साह्वान्विश्वा अभि स्पृधः ॥९६८॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । क꣣विः꣢ । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । अ꣣व्यत । साह्वा꣢न् । वि꣡श्वाः꣢꣯ । अ꣣भि꣡ । स्पृ꣡धः꣢꣯ ॥९६८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 968 | (कौथोम) 3 » 2 » 4 » 1 | (रानायाणीय) 6 » 2 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा की प्राप्ति का विषय है।

पदार्थान्वयभाषाः -

(कविः) क्रान्तद्रष्टा और मेधावी यह सोम अर्थात् रस का भण्डार परमात्मा (देववीतये) दिव्यगुणों को उत्पन्न करने के लिए (अव्याः) शुद्ध चित्तवृत्ति के (वारेभिः) विघ्ननिवारक उपाय प्रणव-जप आदियों से (प्र अव्यत) प्राप्त होता है। (साह्वान्) विपत्तियों को दूर करनेवाला वह (विश्वाः स्पृधः) सब स्पर्धा करनेवाले आन्तरिक एवं बाह्य शत्रुओं को (अभि) पराजित कर देता है ॥१॥

भावार्थभाषाः -

परमात्मा की उपासना से सब दिव्यगुण स्वयं ही प्राप्त हो जाते हैं और विघ्नकारी शत्रु परास्त हो जाते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मप्राप्तिविषयमाह।

पदार्थान्वयभाषाः -

(कविः) क्रान्तद्रष्टा मेधावी च एष सोमः रसागारः परमात्मा (देववीतये) दिव्यगुणानां प्रजननाय (अव्याः) शुद्धचित्तवृत्तेः (वारेभिः) विघ्ननिवारणोपायैः प्रणवजपादिभिः (प्र अव्यत) प्राप्यते। [प्रपूर्वाद् अव धातोः कर्मणि लङि रूपम्। आडागमाभावश्छान्दसः।] (साह्वान्) विपदाम् अभिभविता सः। [दाश्वान् साह्वान् मीढ्वांश्च। अ० ६।१।१२ इति षह धातोः क्वस्वन्तो निपातः।] (विश्वाः स्पृधः) सर्वान् स्पर्धालून् आन्तरिकान् बाह्यांश्च शत्रून् (अभि) अभिभवति पराजयते। [उपसर्गश्रुतेर्योग्यक्रियाध्याहारः] ॥१॥

भावार्थभाषाः -

परमात्मोपासनया सर्वे दिव्यगुणाः स्वयमेव प्राप्यन्ते विघ्नकारिणः शत्रवश्च पराजीयन्ते ॥१॥

टिप्पणी: १. ऋ० ९।२०।२ “अण्या वारेभिरर्षति” इति द्वितीयः पादः।